A 182-6 Kālikākulakramārcana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 182/6
Title: Kālikākulakramārcana
Dimensions: 21 x 7 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/252
Remarks:
Reel No. A 182-6 Inventory No. 29275
Title Kālikākulakramārcana
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing folios are 1–19
Size 21.0 x 7.0 cm
Folios 58
Lines per Folio 6–7
Foliation figures in the middle right-hand margin on the verso
Scribe Kālidāsa
Date of Copying SAM 765
Place of Deposit NAK
Accession No. 1/252
Manuscript Features
Excerpts
Beginning
///
❖ namaḥ śrīmaṅgalāyai ||
yā sāntakāgnikuharāsthitabhāsvarūpā,
somārkkavahnitripathodaramadhyasaṃsthā |
ciccetyacittaviṣayākṣavilīnabhāvā |
sadbhāvabhāvakikalā praṇamāmi kālīṃ || (!)
svakalāntasukhāsaktāṃ kālāntakalamīkalām |
khakalāṃ kamalārūḍhāṃ naumi śrīkālisaṃsthitām (!) || (fol. 20r1-4)
End
sarvvatīrthaphalaṃprāpti (!) yajñadānakriyā tathā |
pīṭhopapīṭhasiddhiñ ca, kṣetrasaṃdohasaṃpadā
cakravarttitvam āpnoti mahārājyaprasiddhidaṃ ||
uktānuktañ ca yat kiñcit sakṛj jāpāt pravartate |
dvir uccārakṛte kṛte samyak, mahāmelāpakaṃ bhavet |
trir uccāre kṛte vīrakramajñānaṃ pravarttate |
catur uccāryya tattvajño, bhedayet sūryyamaṇḍalaṃ ||
paṃcadhāvarttayed yas tu, mahādhāmāntaraṃ vaset || || (fol. 77r1–5)
Colophon
iti śrī(ḍotrii)yānapīṭhavinirggataṃ sarvayoginīpraṇītaṃ mukhān mukhavinirggataṃ, mahārthakramajñānārthaṃ śrīkhacakrapañcakastotraṃ samāptam || ||…
umeśaprītaye tantraṃ kālidāsena saṃcitaṃ |
anena puṇyayogena tayor ante rayo stu me ||
saṃ 765 thvadaṃ śrībhavānīśaṃkara prītina śrīkālidāsana sañcaya yāṅā || (fol. 77r1–77v5)
Microfilm Details
Reel No. A 182/6
Date of Filming 26-10-1971
Exposures 61
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-04-2007
Bibliography