A 182-6 Kālikākulakramārcana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 182/6
Title: Kālikākulakramārcana
Dimensions: 21 x 7 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/252
Remarks:


Reel No. A 182-6 Inventory No. 29275

Title Kālikākulakramārcana

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing folios are 1–19

Size 21.0 x 7.0 cm

Folios 58

Lines per Folio 6–7

Foliation figures in the middle right-hand margin on the verso

Scribe Kālidāsa

Date of Copying SAM 765

Place of Deposit NAK

Accession No. 1/252

Manuscript Features

Excerpts

Beginning

///

❖ namaḥ śrīmaṅgalāyai ||

yā sāntakāgnikuharāsthitabhāsvarūpā,

somārkkavahnitripathodaramadhyasaṃsthā |

ciccetyacittaviṣayākṣavilīnabhāvā  |

sadbhāvabhāvakikalā  praṇamāmi kālīṃ || (!)

svakalāntasukhāsaktāṃ kālāntakalamīkalām |

khakalāṃ kamalārūḍhāṃ naumi śrīkālisaṃsthitām (!) || (fol. 20r1-4)

End

sarvvatīrthaphalaṃprāpti (!) yajñadānakriyā tathā |

pīṭhopapīṭhasiddhiñ ca, kṣetrasaṃdohasaṃpadā

cakravarttitvam āpnoti mahārājyaprasiddhidaṃ ||

uktānuktañ ca yat kiñcit sakṛj jāpāt pravartate |

dvir uccārakṛte kṛte samyak, mahāmelāpakaṃ bhavet |

trir uccāre kṛte vīrakramajñānaṃ pravarttate |

catur uccāryya tattvajño, bhedayet sūryyamaṇḍalaṃ ||

paṃcadhāvarttayed yas tu, mahādhāmāntaraṃ vaset ||     || (fol. 77r1–5)

Colophon

iti śrī(ḍotrii)yānapīṭhavinirggataṃ sarvayoginīpraṇītaṃ mukhān mukhavinirggataṃ, mahārthakramajñānārthaṃ śrīkhacakrapañcakastotraṃ samāptam || ||…

umeśaprītaye tantraṃ kālidāsena saṃcitaṃ |

anena puṇyayogena tayor ante rayo stu me ||

saṃ 765 thvadaṃ śrībhavānīśaṃkara prītina śrīkālidāsana sañcaya yāṅā || (fol. 77r1–77v5)

Microfilm Details

Reel No. A 182/6

Date of Filming 26-10-1971

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-04-2007

Bibliography